Original

मां हि धर्मात्मनः पत्नीं शचीमिव शचीपतेः ।त्वदन्यस्त्रिषु लोकेषु प्रार्थयेन्मनसापि कः ॥ १४ ॥

Segmented

माम् हि धर्म-आत्मनः पत्नीम् शचीम् इव शचीपतेः त्वद्-अन्यः त्रिषु लोकेषु प्रार्थयेत् मनसा अपि कः

Analysis

Word Lemma Parse
माम् मद् pos=n,g=,c=2,n=s
हि हि pos=i
धर्म धर्म pos=n,comp=y
आत्मनः आत्मन् pos=n,g=m,c=6,n=s
पत्नीम् पत्नी pos=n,g=f,c=2,n=s
शचीम् शची pos=n,g=f,c=2,n=s
इव इव pos=i
शचीपतेः शचीपति pos=n,g=m,c=6,n=s
त्वद् त्वद् pos=n,comp=y
अन्यः अन्य pos=n,g=m,c=1,n=s
त्रिषु त्रि pos=n,g=m,c=7,n=p
लोकेषु लोक pos=n,g=m,c=7,n=p
प्रार्थयेत् प्रार्थय् pos=v,p=3,n=s,l=vidhilin
मनसा मनस् pos=n,g=m,c=3,n=s
अपि अपि pos=i
कः pos=n,g=m,c=1,n=s