Original

ताभिराश्वासिता सीता रावणं राक्षसाधिपम् ।उवाचात्महितं वाक्यं वृत्तशौण्डीर्यगर्वितम् ॥ १२ ॥

Segmented

ताभिः आश्वासिता सीता रावणम् राक्षस-अधिपम् उवाच आत्म-हितम् वाक्यम् वृत्त-शौण्डीर्य-गर्वितम्

Analysis

Word Lemma Parse
ताभिः तद् pos=n,g=f,c=3,n=p
आश्वासिता आश्वासय् pos=va,g=f,c=1,n=s,f=part
सीता सीता pos=n,g=f,c=1,n=s
रावणम् रावण pos=n,g=m,c=2,n=s
राक्षस राक्षस pos=n,comp=y
अधिपम् अधिप pos=n,g=m,c=2,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
आत्म आत्मन् pos=n,comp=y
हितम् हित pos=a,g=n,c=2,n=s
वाक्यम् वाक्य pos=n,g=n,c=2,n=s
वृत्त वृत्त pos=n,comp=y
शौण्डीर्य शौण्डीर्य pos=n,comp=y
गर्वितम् गर्वित pos=a,g=n,c=2,n=s