Original

ओष्ठप्रकारैरपरा नेत्रवक्त्रैस्तथापराः ।सीतामाश्वासयामासुस्तर्जितां तेन रक्षसा ॥ ११ ॥

Segmented

ओष्ठ-प्रकारैः अपरा नेत्र-वक्त्रैः तथा अपराः सीताम् आश्वासयामासुः तर्जिताम् तेन रक्षसा

Analysis

Word Lemma Parse
ओष्ठ ओष्ठ pos=n,comp=y
प्रकारैः प्रकार pos=n,g=m,c=3,n=p
अपरा अपर pos=n,g=f,c=1,n=p
नेत्र नेत्र pos=n,comp=y
वक्त्रैः वक्त्र pos=n,g=n,c=3,n=p
तथा तथा pos=i
अपराः अपर pos=n,g=f,c=1,n=p
सीताम् सीता pos=n,g=f,c=2,n=s
आश्वासयामासुः आश्वासय् pos=v,p=3,n=p,l=lit
तर्जिताम् तर्जय् pos=va,g=f,c=2,n=s,f=part
तेन तद् pos=n,g=n,c=3,n=s
रक्षसा रक्षस् pos=n,g=n,c=3,n=s