Original

तां तर्ज्यमानां संप्रेक्ष्य राक्षसेन्द्रेण जानकीम् ।देवगन्धर्वकन्यास्ता विषेदुर्विपुलेक्षणाः ॥ १० ॥

Segmented

ताम् तर्ज्यमानाम् सम्प्रेक्ष्य राक्षस-इन्द्रेण जानकीम् देव-गन्धर्व-कन्याः ताः विषेदुः विपुल-ईक्षणाः

Analysis

Word Lemma Parse
ताम् तद् pos=n,g=f,c=2,n=s
तर्ज्यमानाम् तर्ज् pos=va,g=f,c=2,n=s,f=part
सम्प्रेक्ष्य सम्प्रेक्ष् pos=vi
राक्षस राक्षस pos=n,comp=y
इन्द्रेण इन्द्र pos=n,g=m,c=3,n=s
जानकीम् जानकी pos=n,g=f,c=2,n=s
देव देव pos=n,comp=y
गन्धर्व गन्धर्व pos=n,comp=y
कन्याः कन्या pos=n,g=f,c=1,n=p
ताः तद् pos=n,g=f,c=1,n=p
विषेदुः विषद् pos=v,p=3,n=p,l=lit
विपुल विपुल pos=a,comp=y
ईक्षणाः ईक्षण pos=n,g=f,c=1,n=p