Original

सीताया वचनं श्रुत्वा परुषं राक्षसाधिपः ।प्रत्युवाच ततः सीतां विप्रियं प्रियदर्शनाम् ॥ १ ॥

Segmented

सीताया वचनम् श्रुत्वा परुषम् राक्षस-अधिपः प्रत्युवाच ततः सीताम् विप्रियम् प्रिय-दर्शनाम्

Analysis

Word Lemma Parse
सीताया सीता pos=n,g=f,c=6,n=s
वचनम् वचन pos=n,g=n,c=2,n=s
श्रुत्वा श्रु pos=vi
परुषम् परुष pos=a,g=n,c=2,n=s
राक्षस राक्षस pos=n,comp=y
अधिपः अधिप pos=n,g=m,c=1,n=s
प्रत्युवाच प्रतिवच् pos=v,p=3,n=s,l=lit
ततः ततस् pos=i
सीताम् सीता pos=n,g=f,c=2,n=s
विप्रियम् विप्रिय pos=a,g=n,c=2,n=s
प्रिय प्रिय pos=a,comp=y
दर्शनाम् दर्शन pos=n,g=f,c=2,n=s