Original

सरलान्कर्णिकारांश्च खर्जूरांश्च सुपुष्पितान् ।प्रियालान्मुचुलिन्दांश्च कुटजान्केतकानपि ॥ ९ ॥

Segmented

सरलान् कर्णिकारान् च खर्जूरान् च सु पुष्पितान् प्रियालान् मुचुलिन्दान् च कुटजान् केतकान् अपि

Analysis

Word Lemma Parse
सरलान् सरल pos=n,g=m,c=2,n=p
कर्णिकारान् कर्णिकार pos=n,g=m,c=2,n=p
pos=i
खर्जूरान् खर्जूर pos=n,g=m,c=2,n=p
pos=i
सु सु pos=i
पुष्पितान् पुष्पित pos=a,g=m,c=2,n=p
प्रियालान् प्रियाल pos=n,g=m,c=2,n=p
मुचुलिन्दान् मुचुलिन्द pos=n,g=m,c=2,n=p
pos=i
कुटजान् कुटज pos=n,g=m,c=2,n=p
केतकान् केतक pos=n,g=m,c=2,n=p
अपि अपि pos=i