Original

स तस्मिन्नचले तिष्ठन्वनान्युपवनानि च ।स नगाग्रे च तां लङ्कां ददर्श पवनात्मजः ॥ ८ ॥

Segmented

स तस्मिन्न् अचले तिष्ठन् वनानि उपवनानि च स नग-अग्रे च ताम् लङ्काम् ददर्श पवनात्मजः

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
तस्मिन्न् तद् pos=n,g=m,c=7,n=s
अचले अचल pos=n,g=m,c=7,n=s
तिष्ठन् स्था pos=va,g=m,c=1,n=s,f=part
वनानि वन pos=n,g=n,c=2,n=p
उपवनानि उपवन pos=n,g=n,c=2,n=p
pos=i
तद् pos=n,g=m,c=1,n=s
नग नग pos=n,comp=y
अग्रे अग्र pos=n,g=n,c=7,n=s
pos=i
ताम् तद् pos=n,g=f,c=2,n=s
लङ्काम् लङ्का pos=n,g=f,c=2,n=s
ददर्श दृश् pos=v,p=3,n=s,l=lit
पवनात्मजः पवनात्मज pos=n,g=m,c=1,n=s