Original

शैलांश्च तरुसंछन्नान्वनराजीश्च पुष्पिताः ।अभिचक्राम तेजस्वी हनुमान्प्लवगर्षभः ॥ ७ ॥

Segmented

शैलान् च तरु-संछन्नान् वन-राजीः च पुष्पिताः अभिचक्राम तेजस्वी हनुमान् प्लवग-ऋषभः

Analysis

Word Lemma Parse
शैलान् शैल pos=n,g=m,c=2,n=p
pos=i
तरु तरु pos=n,comp=y
संछन्नान् संछद् pos=va,g=m,c=2,n=p,f=part
वन वन pos=n,comp=y
राजीः राजि pos=n,g=f,c=2,n=p
pos=i
पुष्पिताः पुष्पित pos=a,g=f,c=2,n=p
अभिचक्राम अभिक्रम् pos=v,p=3,n=s,l=lit
तेजस्वी तेजस्विन् pos=a,g=m,c=1,n=s
हनुमान् हनुमन्त् pos=n,g=m,c=1,n=s
प्लवग प्लवग pos=n,comp=y
ऋषभः ऋषभ pos=n,g=m,c=1,n=s