Original

शाद्वलानि च नीलानि गन्धवन्ति वनानि च ।गण्डवन्ति च मध्येन जगाम नगवन्ति च ॥ ६ ॥

Segmented

शाद्वलानि च नीलानि गन्धवन्ति वनानि च गण्डवन्ति च मध्येन जगाम नगवन्ति च

Analysis

Word Lemma Parse
शाद्वलानि शाद्वल pos=n,g=n,c=2,n=p
pos=i
नीलानि नील pos=a,g=n,c=2,n=p
गन्धवन्ति गन्धवत् pos=a,g=n,c=2,n=p
वनानि वन pos=n,g=n,c=2,n=p
pos=i
गण्डवन्ति गण्डवत् pos=a,g=n,c=2,n=p
pos=i
मध्येन मध्य pos=n,g=n,c=3,n=s
जगाम गम् pos=v,p=3,n=s,l=lit
नगवन्ति नगवत् pos=a,g=n,c=2,n=p
pos=i