Original

शङ्खप्रभं क्षीरमृणालवर्णमुद्गच्छमानं व्यवभासमानम् ।ददर्श चन्द्रं स कपिप्रवीरः पोप्लूयमानं सरसीव हंसं ॥ ५५ ॥

Segmented

शङ्ख-प्रभम् क्षीर-मृणाल-वर्णम् उद्गच्छमानम् व्यवभासमानम् ददर्श चन्द्रम् स कपि-प्रवीरः पोप्लूयमानम् सरसि इव हंसम्

Analysis

Word Lemma Parse
शङ्ख शङ्ख pos=n,comp=y
प्रभम् प्रभा pos=n,g=m,c=2,n=s
क्षीर क्षीर pos=n,comp=y
मृणाल मृणाल pos=n,comp=y
वर्णम् वर्ण pos=n,g=m,c=2,n=s
उद्गच्छमानम् उद्गम् pos=va,g=m,c=2,n=s,f=part
व्यवभासमानम् व्यवभास् pos=va,g=m,c=2,n=s,f=part
ददर्श दृश् pos=v,p=3,n=s,l=lit
चन्द्रम् चन्द्र pos=n,g=m,c=2,n=s
तद् pos=n,g=m,c=1,n=s
कपि कपि pos=n,comp=y
प्रवीरः प्रवीर pos=n,g=m,c=1,n=s
पोप्लूयमानम् पोप्लूय् pos=va,g=m,c=2,n=s,f=part
सरसि सरस् pos=n,g=n,c=7,n=s
इव इव pos=i
हंसम् हंस pos=n,g=m,c=2,n=s