Original

अचिन्त्यामद्भुताकारां दृष्ट्वा लङ्कां महाकपिः ।आसीद्विषण्णो हृष्टश्च वैदेह्या दर्शनोत्सुकः ॥ ५२ ॥

Segmented

अचिन्त्याम् अद्भुत-आकाराम् दृष्ट्वा लङ्काम् महा-कपिः आसीद् विषण्णो हृष्टः च वैदेह्या दर्शन-उत्सुकः

Analysis

Word Lemma Parse
अचिन्त्याम् अचिन्त्य pos=a,g=f,c=2,n=s
अद्भुत अद्भुत pos=a,comp=y
आकाराम् आकार pos=n,g=f,c=2,n=s
दृष्ट्वा दृश् pos=vi
लङ्काम् लङ्का pos=n,g=f,c=2,n=s
महा महत् pos=a,comp=y
कपिः कपि pos=n,g=m,c=1,n=s
आसीद् अस् pos=v,p=3,n=s,l=lan
विषण्णो विषद् pos=va,g=m,c=1,n=s,f=part
हृष्टः हृष् pos=va,g=m,c=1,n=s,f=part
pos=i
वैदेह्या वैदेही pos=n,g=f,c=6,n=s
दर्शन दर्शन pos=n,comp=y
उत्सुकः उत्सुक pos=a,g=m,c=1,n=s