Original

काञ्चनानि विचित्राणि तोरणानि च रक्षसाम् ।लङ्कामुद्द्योतयामासुः सर्वतः समलंकृताम् ॥ ५१ ॥

Segmented

काञ्चनानि विचित्राणि तोरणानि च रक्षसाम् लङ्काम् उद्द्योतयामासुः सर्वतः समलंकृताम्

Analysis

Word Lemma Parse
काञ्चनानि काञ्चन pos=a,g=n,c=1,n=p
विचित्राणि विचित्र pos=a,g=n,c=1,n=p
तोरणानि तोरण pos=n,g=n,c=1,n=p
pos=i
रक्षसाम् रक्षस् pos=n,g=n,c=6,n=p
लङ्काम् लङ्का pos=n,g=f,c=2,n=s
उद्द्योतयामासुः उद्द्योतय् pos=v,p=3,n=p,l=lit
सर्वतः सर्वतस् pos=i
समलंकृताम् समलंकृ pos=va,g=f,c=2,n=s,f=part