Original

वैदूर्यमणिचित्रैश्च मुक्ताजालविभूषितैः ।तलैः शुशुभिरे तानि भवनान्यत्र रक्षसाम् ॥ ५० ॥

Segmented

वैडूर्य-मणि-चित्रैः च मुक्ता-जाल-विभूषितैः तलैः शुशुभिरे तानि भवनानि अत्र रक्षसाम्

Analysis

Word Lemma Parse
वैडूर्य वैडूर्य pos=n,comp=y
मणि मणि pos=n,comp=y
चित्रैः चित्र pos=a,g=m,c=3,n=p
pos=i
मुक्ता मुक्ता pos=n,comp=y
जाल जाल pos=n,comp=y
विभूषितैः विभूषय् pos=va,g=m,c=3,n=p,f=part
तलैः तल pos=n,g=m,c=3,n=p
शुशुभिरे शुभ् pos=v,p=3,n=p,l=lit
तानि तद् pos=n,g=n,c=1,n=p
भवनानि भवन pos=n,g=n,c=1,n=p
अत्र अत्र pos=i
रक्षसाम् रक्षस् pos=n,g=n,c=6,n=p