Original

सप्तभौमाष्टभौमैश्च स ददर्श महापुरीम् ।तलैः स्फाटिकसंपूर्णैः कार्तस्वरविभूषितैः ॥ ४९ ॥

Segmented

सप्त-भौम-अष्ट-भौमैः च स ददर्श महा-पुरीम् तलैः स्फाटिक-सम्पूर्णैः कार्तस्वर-विभूषितैः

Analysis

Word Lemma Parse
सप्त सप्तन् pos=n,comp=y
भौम भौम pos=a,comp=y
अष्ट अष्टन् pos=n,comp=y
भौमैः भौम pos=a,g=m,c=3,n=p
pos=i
तद् pos=n,g=m,c=1,n=s
ददर्श दृश् pos=v,p=3,n=s,l=lit
महा महत् pos=a,comp=y
पुरीम् पुरी pos=n,g=f,c=2,n=s
तलैः तल pos=n,g=m,c=3,n=p
स्फाटिक स्फाटिक pos=a,comp=y
सम्पूर्णैः सम्पृ pos=va,g=m,c=3,n=p,f=part
कार्तस्वर कार्तस्वर pos=n,comp=y
विभूषितैः विभूषय् pos=va,g=m,c=3,n=p,f=part