Original

प्रदोषकाले हनुमांस्तूर्णमुत्पत्य वीर्यवान् ।प्रविवेश पुरीं रम्यां सुविभक्तमहापथम् ॥ ४७ ॥

Segmented

प्रदोष-काले हनुमन्त् तूर्णम् उत्पत्य वीर्यवान्

Analysis

Word Lemma Parse
प्रदोष प्रदोष pos=n,comp=y
काले काल pos=n,g=m,c=7,n=s
हनुमन्त् हनुमन्त् pos=n,g=m,c=1,n=s
तूर्णम् तूर्णम् pos=i
उत्पत्य उत्पत् pos=vi
वीर्यवान् वीर्यवत् pos=a,g=m,c=1,n=s