Original

इति संचिन्त्य हनुमान्सूर्यस्यास्तमयं कपिः ।आचकाङ्क्षे तदा वीरा वैदेह्या दर्शनोत्सुकः ।पृषदंशकमात्रः सन्बभूवाद्भुतदर्शनः ॥ ४६ ॥

Segmented

इति संचिन्त्य हनुमान् सूर्यस्य अस्तमयम् कपिः पृषन्त्-अंशक-मात्रः सन् बभूव अद्भुत-दर्शनः

Analysis

Word Lemma Parse
इति इति pos=i
संचिन्त्य संचिन्तय् pos=vi
हनुमान् हनुमन्त् pos=n,g=m,c=1,n=s
सूर्यस्य सूर्य pos=n,g=m,c=6,n=s
अस्तमयम् अस्तमय pos=n,g=m,c=2,n=s
कपिः कपि pos=n,g=m,c=1,n=s
पृषन्त् पृषन्त् pos=n,comp=y
अंशक अंशक pos=n,comp=y
मात्रः मात्र pos=n,g=m,c=1,n=s
सन् अस् pos=va,g=m,c=1,n=s,f=part
बभूव भू pos=v,p=3,n=s,l=lit
अद्भुत अद्भुत pos=a,comp=y
दर्शनः दर्शन pos=n,g=m,c=1,n=s