Original

रावणस्य पुरीं रात्रौ प्रविश्य सुदुरासदाम् ।विचिन्वन्भवनं सर्वं द्रक्ष्यामि जनकात्मजाम् ॥ ४५ ॥

Segmented

रावणस्य पुरीम् रात्रौ प्रविश्य सु दुरासदाम् विचिन्वन् भवनम् सर्वम् द्रक्ष्यामि जनकात्मजाम्

Analysis

Word Lemma Parse
रावणस्य रावण pos=n,g=m,c=6,n=s
पुरीम् पुरी pos=n,g=f,c=2,n=s
रात्रौ रात्रि pos=n,g=f,c=7,n=s
प्रविश्य प्रविश् pos=vi
सु सु pos=i
दुरासदाम् दुरासद pos=a,g=f,c=2,n=s
विचिन्वन् विचि pos=va,g=m,c=1,n=s,f=part
भवनम् भवन pos=n,g=n,c=2,n=s
सर्वम् सर्व pos=n,g=n,c=2,n=s
द्रक्ष्यामि दृश् pos=v,p=1,n=s,l=lrt
जनकात्मजाम् जनकात्मजा pos=n,g=f,c=2,n=s