Original

तदहं स्वेन रूपेण रजन्यां ह्रस्वतां गतः ।लङ्कामभिपतिष्यामि राघवस्यार्थसिद्धये ॥ ४४ ॥

Segmented

तद् अहम् स्वेन रूपेण रजन्याम् ह्रस्वताम् गतः लङ्काम् अभिपतिष्यामि राघवस्य अर्थ-सिद्धये

Analysis

Word Lemma Parse
तद् तद् pos=n,g=n,c=2,n=s
अहम् मद् pos=n,g=,c=1,n=s
स्वेन स्व pos=a,g=n,c=3,n=s
रूपेण रूप pos=n,g=n,c=3,n=s
रजन्याम् रजनी pos=n,g=f,c=7,n=s
ह्रस्वताम् ह्रस्वता pos=n,g=f,c=2,n=s
गतः गम् pos=va,g=m,c=1,n=s,f=part
लङ्काम् लङ्का pos=n,g=f,c=2,n=s
अभिपतिष्यामि अभिपत् pos=v,p=1,n=s,l=lrt
राघवस्य राघव pos=n,g=m,c=6,n=s
अर्थ अर्थ pos=n,comp=y
सिद्धये सिद्धि pos=n,g=f,c=4,n=s