Original

इहाहं यदि तिष्ठामि स्वेन रूपेण संवृतः ।विनाशमुपयास्यामि भर्तुरर्थश्च हीयते ॥ ४३ ॥

Segmented

इह अहम् यदि तिष्ठामि स्वेन रूपेण संवृतः विनाशम् उपयास्यामि भर्तुः अर्थः च हीयते

Analysis

Word Lemma Parse
इह इह pos=i
अहम् मद् pos=n,g=,c=1,n=s
यदि यदि pos=i
तिष्ठामि स्था pos=v,p=1,n=s,l=lat
स्वेन स्व pos=a,g=n,c=3,n=s
रूपेण रूप pos=n,g=n,c=3,n=s
संवृतः संवृ pos=va,g=m,c=1,n=s,f=part
विनाशम् विनाश pos=n,g=m,c=2,n=s
उपयास्यामि उपया pos=v,p=1,n=s,l=lrt
भर्तुः भर्तृ pos=n,g=m,c=6,n=s
अर्थः अर्थ pos=n,g=m,c=1,n=s
pos=i
हीयते हा pos=v,p=3,n=s,l=lat