Original

वायुरप्यत्र नाज्ञातश्चरेदिति मतिर्मम ।न ह्यस्त्यविदितं किंचिद्राक्षसानां बलीयसाम् ॥ ४२ ॥

Segmented

वायुः अपि अत्र न अज्ञातः चरेत् इति मतिः मम न हि अस्ति अविदितम् किंचिद् राक्षसानाम् बलीयसाम्

Analysis

Word Lemma Parse
वायुः वायु pos=n,g=m,c=1,n=s
अपि अपि pos=i
अत्र अत्र pos=i
pos=i
अज्ञातः अज्ञात pos=a,g=m,c=1,n=s
चरेत् चर् pos=v,p=3,n=s,l=vidhilin
इति इति pos=i
मतिः मति pos=n,g=f,c=1,n=s
मम मद् pos=n,g=,c=6,n=s
pos=i
हि हि pos=i
अस्ति अस् pos=v,p=3,n=s,l=lat
अविदितम् अविदित pos=a,g=n,c=1,n=s
किंचिद् कश्चित् pos=n,g=n,c=1,n=s
राक्षसानाम् राक्षस pos=n,g=m,c=6,n=p
बलीयसाम् बलीयस् pos=a,g=m,c=6,n=p