Original

न हि शक्यं क्वचित्स्थातुमविज्ञातेन राक्षसैः ।अपि राक्षसरूपेण किमुतान्येन केनचित् ॥ ४१ ॥

Segmented

न हि शक्यम् क्वचित् स्थातुम् अविज्ञातेन राक्षसैः अपि राक्षस-रूपेण किम् उत अन्येन केनचित्

Analysis

Word Lemma Parse
pos=i
हि हि pos=i
शक्यम् शक्य pos=a,g=n,c=1,n=s
क्वचित् क्वचिद् pos=i
स्थातुम् स्था pos=vi
अविज्ञातेन अविज्ञात pos=a,g=m,c=3,n=s
राक्षसैः राक्षस pos=n,g=m,c=3,n=p
अपि अपि pos=i
राक्षस राक्षस pos=a,comp=y
रूपेण रूप pos=n,g=n,c=3,n=s
किम् pos=n,g=n,c=1,n=s
उत उत pos=i
अन्येन अन्य pos=n,g=n,c=3,n=s
केनचित् कश्चित् pos=n,g=n,c=3,n=s