Original

मयि दृष्टे तु रक्षोभी रामस्य विदितात्मनः ।भवेद्व्यर्थमिदं कार्यं रावणानर्थमिच्छतः ॥ ४० ॥

Segmented

मयि दृष्टे तु रक्षोभी रामस्य विदित-आत्मनः भवेद् व्यर्थम् इदम् कार्यम् रावण-अनर्थम् इच्छतः

Analysis

Word Lemma Parse
मयि मद् pos=n,g=,c=7,n=s
दृष्टे दृश् pos=va,g=m,c=7,n=s,f=part
तु तु pos=i
रक्षोभी रक्षस् pos=n,g=n,c=3,n=p
रामस्य राम pos=n,g=m,c=6,n=s
विदित विद् pos=va,comp=y,f=part
आत्मनः आत्मन् pos=n,g=m,c=6,n=s
भवेद् भू pos=v,p=3,n=s,l=vidhilin
व्यर्थम् व्यर्थ pos=a,g=n,c=1,n=s
इदम् इदम् pos=n,g=n,c=1,n=s
कार्यम् कार्य pos=n,g=n,c=1,n=s
रावण रावण pos=n,comp=y
अनर्थम् अनर्थ pos=n,g=m,c=2,n=s
इच्छतः इष् pos=va,g=m,c=6,n=s,f=part