Original

शतान्यहं योजनानां क्रमेयं सुबहून्यपि ।किं पुनः सागरस्यान्तं संख्यातं शतयोजनम् ॥ ४ ॥

Segmented

शतानि अहम् योजनानाम् क्रमेयम् सु बहूनि अपि किम् पुनः सागरस्य अन्तम् संख्यातम् शत-योजनम्

Analysis

Word Lemma Parse
शतानि शत pos=n,g=n,c=2,n=p
अहम् मद् pos=n,g=,c=1,n=s
योजनानाम् योजन pos=n,g=n,c=6,n=p
क्रमेयम् क्रम् pos=v,p=1,n=s,l=vidhilin
सु सु pos=i
बहूनि बहु pos=a,g=n,c=2,n=p
अपि अपि pos=i
किम् pos=n,g=n,c=1,n=s
पुनः पुनर् pos=i
सागरस्य सागर pos=n,g=m,c=6,n=s
अन्तम् अन्त pos=n,g=m,c=2,n=s
संख्यातम् संख्या pos=va,g=m,c=2,n=s,f=part
शत शत pos=n,comp=y
योजनम् योजन pos=n,g=n,c=2,n=s