Original

न विनश्येत्कथं कार्यं वैक्लव्यं न कथं भवेत् ।लङ्घनं च समुद्रस्य कथं नु न वृथा भवेत् ॥ ३९ ॥

Segmented

न विनश्येत् कथम् कार्यम् वैक्लव्यम् न कथम् भवेत् लङ्घनम् च समुद्रस्य कथम् नु न वृथा भवेत्

Analysis

Word Lemma Parse
pos=i
विनश्येत् विनश् pos=v,p=3,n=s,l=vidhilin
कथम् कथम् pos=i
कार्यम् कार्य pos=n,g=n,c=1,n=s
वैक्लव्यम् वैक्लव्य pos=n,g=n,c=1,n=s
pos=i
कथम् कथम् pos=i
भवेत् भू pos=v,p=3,n=s,l=vidhilin
लङ्घनम् लङ्घन pos=n,g=n,c=1,n=s
pos=i
समुद्रस्य समुद्र pos=n,g=m,c=6,n=s
कथम् कथम् pos=i
नु नु pos=i
pos=i
वृथा वृथा pos=i
भवेत् भू pos=v,p=3,n=s,l=vidhilin