Original

अर्थानर्थान्तरे बुद्धिर्निश्चितापि न शोभते ।घातयन्ति हि कार्याणि दूताः पण्डितमानिनः ॥ ३८ ॥

Segmented

अर्थ-अनर्थ-अन्तरे बुद्धिः निश्चिता अपि न शोभते घातयन्ति हि कार्याणि दूताः पण्डित-मानिनः

Analysis

Word Lemma Parse
अर्थ अर्थ pos=n,comp=y
अनर्थ अनर्थ pos=n,comp=y
अन्तरे अन्तर pos=n,g=n,c=7,n=s
बुद्धिः बुद्धि pos=n,g=f,c=1,n=s
निश्चिता निश्चि pos=va,g=f,c=1,n=s,f=part
अपि अपि pos=i
pos=i
शोभते शुभ् pos=v,p=3,n=s,l=lat
घातयन्ति घातय् pos=v,p=3,n=p,l=lat
हि हि pos=i
कार्याणि कार्य pos=n,g=n,c=2,n=p
दूताः दूत pos=n,g=m,c=1,n=p
पण्डित पण्डित pos=n,comp=y
मानिनः मानिन् pos=a,g=m,c=1,n=p