Original

न विनश्येत्कथं कार्यं रामस्य विदितात्मनः ।एकामेकश्च पश्येयं रहिते जनकात्मजाम् ॥ ३६ ॥

Segmented

न विनश्येत् कथम् कार्यम् रामस्य विदित-आत्मनः एकाम् एकः च पश्येयम् रहिते जनकात्मजाम्

Analysis

Word Lemma Parse
pos=i
विनश्येत् विनश् pos=v,p=3,n=s,l=vidhilin
कथम् कथम् pos=i
कार्यम् कृ pos=va,g=n,c=1,n=s,f=krtya
रामस्य राम pos=n,g=m,c=6,n=s
विदित विद् pos=va,comp=y,f=part
आत्मनः आत्मन् pos=n,g=m,c=6,n=s
एकाम् एक pos=n,g=f,c=2,n=s
एकः एक pos=n,g=m,c=1,n=s
pos=i
पश्येयम् पश् pos=v,p=1,n=s,l=vidhilin
रहिते रहित pos=a,g=n,c=7,n=s
जनकात्मजाम् जनकात्मजा pos=n,g=f,c=2,n=s