Original

तां पुरीं तादृशीं दृष्ट्वा दुराधर्षां सुरासुरैः ।हनूमांश्चिन्तयामास विनिःश्वस्य मुहुर्मुहुः ॥ ३४ ॥

Segmented

ताम् पुरीम् तादृशीम् दृष्ट्वा दुराधर्षाम् सुर-असुरैः हनुमन्त् चिन्तयामास विनिःश्वस्य मुहुः मुहुः

Analysis

Word Lemma Parse
ताम् तद् pos=n,g=f,c=2,n=s
पुरीम् पुरी pos=n,g=f,c=2,n=s
तादृशीम् तादृश pos=a,g=f,c=2,n=s
दृष्ट्वा दृश् pos=vi
दुराधर्षाम् दुराधर्ष pos=a,g=f,c=2,n=s
सुर सुर pos=n,comp=y
असुरैः असुर pos=n,g=m,c=3,n=p
हनुमन्त् हनुमन्त् pos=n,g=,c=1,n=s
चिन्तयामास चिन्तय् pos=v,p=3,n=s,l=lit
विनिःश्वस्य विनिःश्वस् pos=vi
मुहुः मुहुर् pos=i
मुहुः मुहुर् pos=i