Original

अनेन रूपेण मया न शक्या रक्षसां पुरी ।प्रवेष्टुं राक्षसैर्गुप्ता क्रूरैर्बलसमन्वितैः ॥ ३१ ॥

Segmented

अनेन रूपेण मया न शक्या रक्षसाम् पुरी प्रवेष्टुम् राक्षसैः गुप्ता क्रूरैः बल-समन्वितैः

Analysis

Word Lemma Parse
अनेन इदम् pos=n,g=n,c=3,n=s
रूपेण रूप pos=n,g=n,c=3,n=s
मया मद् pos=n,g=,c=3,n=s
pos=i
शक्या शक्य pos=a,g=f,c=1,n=s
रक्षसाम् रक्षस् pos=n,g=n,c=6,n=p
पुरी पुरी pos=n,g=f,c=1,n=s
प्रवेष्टुम् प्रविश् pos=vi
राक्षसैः राक्षस pos=n,g=m,c=3,n=p
गुप्ता गुप् pos=va,g=f,c=1,n=s,f=part
क्रूरैः क्रूर pos=a,g=m,c=3,n=p
बल बल pos=n,comp=y
समन्वितैः समन्वित pos=a,g=m,c=3,n=p