Original

ततः स चिन्तयामास मुहूर्तं कपिकुञ्जरः ।गिरिशृङ्गे स्थितस्तस्मिन्रामस्याभ्युदये रतः ॥ ३० ॥

Segmented

ततः स चिन्तयामास मुहूर्तम् कपि-कुञ्जरः गिरि-शृङ्गे स्थितः तस्मिन् रामस्य अभ्युदये रतः

Analysis

Word Lemma Parse
ततः ततस् pos=i
तद् pos=n,g=m,c=1,n=s
चिन्तयामास चिन्तय् pos=v,p=3,n=s,l=lit
मुहूर्तम् मुहूर्त pos=n,g=n,c=2,n=s
कपि कपि pos=n,comp=y
कुञ्जरः कुञ्जर pos=n,g=m,c=1,n=s
गिरि गिरि pos=n,comp=y
शृङ्गे शृङ्ग pos=n,g=n,c=7,n=s
स्थितः स्था pos=va,g=m,c=1,n=s,f=part
तस्मिन् तद् pos=n,g=n,c=7,n=s
रामस्य राम pos=n,g=m,c=6,n=s
अभ्युदये अभ्युदय pos=n,g=m,c=7,n=s
रतः रम् pos=va,g=m,c=1,n=s,f=part