Original

योजनानां शतं श्रीमांस्तीर्त्वाप्युत्तमविक्रमः ।अनिश्वसन्कपिस्तत्र न ग्लानिमधिगच्छति ॥ ३ ॥

Segmented

योजनानाम् शतम् श्रीमान् तीर्त्वा अपि उत्तम-विक्रमः अनिश्वसन् कपिः तत्र न ग्लानिम् अधिगच्छति

Analysis

Word Lemma Parse
योजनानाम् योजन pos=n,g=n,c=6,n=p
शतम् शत pos=n,g=n,c=2,n=s
श्रीमान् श्रीमत् pos=a,g=m,c=1,n=s
तीर्त्वा तृ pos=vi
अपि अपि pos=i
उत्तम उत्तम pos=a,comp=y
विक्रमः विक्रम pos=n,g=m,c=1,n=s
अनिश्वसन् अनिश्वसत् pos=a,g=m,c=1,n=s
कपिः कपि pos=n,g=m,c=1,n=s
तत्र तत्र pos=i
pos=i
ग्लानिम् ग्लानि pos=n,g=f,c=2,n=s
अधिगच्छति अधिगम् pos=v,p=3,n=s,l=lat