Original

चतुर्णामेव हि गतिर्वानराणां महात्मनाम् ।वालिपुत्रस्य नीलस्य मम राज्ञश्च धीमतः ॥ २८ ॥

Segmented

चतुर्णाम् एव हि गतिः वानराणाम् महात्मनाम् वालिन्-पुत्रस्य नीलस्य मम राज्ञः च धीमतः

Analysis

Word Lemma Parse
चतुर्णाम् चतुर् pos=n,g=m,c=6,n=p
एव एव pos=i
हि हि pos=i
गतिः गति pos=n,g=f,c=1,n=s
वानराणाम् वानर pos=n,g=m,c=6,n=p
महात्मनाम् महात्मन् pos=a,g=m,c=6,n=p
वालिन् वालिन् pos=n,comp=y
पुत्रस्य पुत्र pos=n,g=m,c=6,n=s
नीलस्य नील pos=n,g=m,c=6,n=s
मम मद् pos=n,g=,c=6,n=s
राज्ञः राजन् pos=n,g=m,c=6,n=s
pos=i
धीमतः धीमत् pos=a,g=m,c=6,n=s