Original

अवकाशो न सान्त्वस्य राक्षसेष्वभिगम्यते ।न दानस्य न भेदस्य नैव युद्धस्य दृश्यते ॥ २७ ॥

Segmented

अवकाशो न सान्त्वस्य राक्षसेषु अभिगम्यते न दानस्य न भेदस्य न एव युद्धस्य दृश्यते

Analysis

Word Lemma Parse
अवकाशो अवकाश pos=n,g=m,c=1,n=s
pos=i
सान्त्वस्य सान्त्व pos=n,g=n,c=6,n=s
राक्षसेषु राक्षस pos=n,g=m,c=7,n=p
अभिगम्यते अभिगम् pos=v,p=3,n=s,l=lat
pos=i
दानस्य दान pos=n,g=n,c=6,n=s
pos=i
भेदस्य भेद pos=n,g=m,c=6,n=s
pos=i
एव एव pos=i
युद्धस्य युद्ध pos=n,g=n,c=6,n=s
दृश्यते दृश् pos=v,p=3,n=s,l=lat