Original

इमां तु विषमां दुर्गां लङ्कां रावणपालिताम् ।प्राप्यापि स महाबाहुः किं करिष्यति राघवः ॥ २६ ॥

Segmented

इमाम् तु विषमाम् दुर्गाम् लङ्काम् रावण-पालिताम् प्राप्य अपि स महा-बाहुः किम् करिष्यति राघवः

Analysis

Word Lemma Parse
इमाम् इदम् pos=n,g=f,c=2,n=s
तु तु pos=i
विषमाम् विषम pos=a,g=f,c=2,n=s
दुर्गाम् दुर्ग pos=a,g=f,c=2,n=s
लङ्काम् लङ्का pos=n,g=f,c=2,n=s
रावण रावण pos=n,comp=y
पालिताम् पालय् pos=va,g=f,c=2,n=s,f=part
प्राप्य प्राप् pos=vi
अपि अपि pos=i
तद् pos=n,g=m,c=1,n=s
महा महत् pos=a,comp=y
बाहुः बाहु pos=n,g=m,c=1,n=s
किम् pos=n,g=n,c=2,n=s
करिष्यति कृ pos=v,p=3,n=s,l=lrt
राघवः राघव pos=n,g=m,c=1,n=s