Original

तस्याश्च महतीं गुप्तिं सागरं च निरीक्ष्य सः ।रावणं च रिपुं घोरं चिन्तयामास वानरः ॥ २४ ॥

Segmented

तस्याः च महतीम् गुप्तिम् सागरम् च निरीक्ष्य सः रावणम् च रिपुम् घोरम् चिन्तयामास वानरः

Analysis

Word Lemma Parse
तस्याः तद् pos=n,g=f,c=6,n=s
pos=i
महतीम् महत् pos=a,g=f,c=2,n=s
गुप्तिम् गुप्ति pos=n,g=f,c=2,n=s
सागरम् सागर pos=n,g=m,c=2,n=s
pos=i
निरीक्ष्य निरीक्ष् pos=vi
सः तद् pos=n,g=m,c=1,n=s
रावणम् रावण pos=n,g=m,c=2,n=s
pos=i
रिपुम् रिपु pos=n,g=m,c=2,n=s
घोरम् घोर pos=a,g=m,c=2,n=s
चिन्तयामास चिन्तय् pos=v,p=3,n=s,l=lit
वानरः वानर pos=n,g=m,c=1,n=s