Original

द्वारमुत्तरमासाद्य चिन्तयामास वानरः ।कैलासशिखरप्रख्यमालिखन्तमिवाम्बरम् ।ध्रियमाणमिवाकाशमुच्छ्रितैर्भवनोत्तमैः ॥ २३ ॥

Segmented

द्वारम् उत्तरम् आसाद्य चिन्तयामास वानरः कैलास-शिखर-प्रख्यम् आलिखन्तम् इव अम्बरम् ध्रियमाणम् इव आकाशम् उच्छ्रितैः भवन-उत्तमेभिः

Analysis

Word Lemma Parse
द्वारम् द्वार pos=n,g=n,c=2,n=s
उत्तरम् उत्तर pos=a,g=n,c=2,n=s
आसाद्य आसादय् pos=vi
चिन्तयामास चिन्तय् pos=v,p=3,n=s,l=lit
वानरः वानर pos=n,g=m,c=1,n=s
कैलास कैलास pos=n,comp=y
शिखर शिखर pos=n,comp=y
प्रख्यम् प्रख्या pos=n,g=m,c=2,n=s
आलिखन्तम् आलिख् pos=va,g=m,c=2,n=s,f=part
इव इव pos=i
अम्बरम् अम्बर pos=n,g=n,c=2,n=s
ध्रियमाणम् धृ pos=va,g=n,c=2,n=s,f=part
इव इव pos=i
आकाशम् आकाश pos=n,g=n,c=2,n=s
उच्छ्रितैः उच्छ्रि pos=va,g=n,c=3,n=p,f=part
भवन भवन pos=n,comp=y
उत्तमेभिः उत्तम pos=a,g=n,c=3,n=p