Original

दंष्ट्रिभिर्बहुभिः शूरैः शूलपट्टिशपाणिभिः ।रक्षितां राक्षसैर्घोरैर्गुहामाशीविषैरपि ॥ २१ ॥

Segmented

दंष्ट्रिभिः बहुभिः शूरैः शूल-पट्टिश-पाणिभिः रक्षिताम् राक्षसैः घोरैः गुहाम् आशीविषैः अपि

Analysis

Word Lemma Parse
दंष्ट्रिभिः दंष्ट्रिन् pos=a,g=m,c=3,n=p
बहुभिः बहु pos=a,g=m,c=3,n=p
शूरैः शूर pos=n,g=m,c=3,n=p
शूल शूल pos=n,comp=y
पट्टिश पट्टिश pos=n,comp=y
पाणिभिः पाणि pos=n,g=m,c=3,n=p
रक्षिताम् रक्ष् pos=va,g=f,c=2,n=s,f=part
राक्षसैः राक्षस pos=n,g=m,c=3,n=p
घोरैः घोर pos=a,g=m,c=3,n=p
गुहाम् गुहा pos=n,g=f,c=2,n=s
आशीविषैः आशीविष pos=n,g=m,c=3,n=p
अपि अपि pos=i