Original

संपूर्णां राक्षसैर्घोरैर्नागैर्भोगवतीमिव ।अचिन्त्यां सुकृतां स्पष्टां कुबेराध्युषितां पुरा ॥ २० ॥

Segmented

सम्पूर्णाम् राक्षसैः घोरैः नागैः भोगवतीम् इव अचिन्त्याम् सुकृताम् स्पष्टाम् कुबेर-अध्युषिताम् पुरा

Analysis

Word Lemma Parse
सम्पूर्णाम् सम्पृ pos=va,g=f,c=2,n=s,f=part
राक्षसैः राक्षस pos=n,g=m,c=3,n=p
घोरैः घोर pos=a,g=m,c=3,n=p
नागैः नाग pos=n,g=m,c=3,n=p
भोगवतीम् भोगवती pos=n,g=f,c=2,n=s
इव इव pos=i
अचिन्त्याम् अचिन्त्य pos=a,g=f,c=2,n=s
सुकृताम् सुकृत pos=a,g=f,c=2,n=s
स्पष्टाम् पश् pos=va,g=f,c=2,n=s,f=part
कुबेर कुबेर pos=n,comp=y
अध्युषिताम् अधिवस् pos=va,g=f,c=2,n=s,f=part
पुरा पुरा pos=i