Original

ततः पादपमुक्तेन पुष्पवर्षेण वीर्यवान् ।अभिवृष्टः स्थितस्तत्र बभौ पुष्पमयो यथा ॥ २ ॥

Segmented

ततः पादप-मुक्तेन पुष्प-वर्षेण वीर्यवान् अभिवृष्टः स्थितः तत्र बभौ पुष्प-मयः यथा

Analysis

Word Lemma Parse
ततः ततस् pos=i
पादप पादप pos=n,comp=y
मुक्तेन मुच् pos=va,g=m,c=3,n=s,f=part
पुष्प पुष्प pos=n,comp=y
वर्षेण वर्ष pos=n,g=m,c=3,n=s
वीर्यवान् वीर्यवत् pos=a,g=m,c=1,n=s
अभिवृष्टः अभिवृष् pos=va,g=m,c=1,n=s,f=part
स्थितः स्था pos=va,g=m,c=1,n=s,f=part
तत्र तत्र pos=i
बभौ भा pos=v,p=3,n=s,l=lit
पुष्प पुष्प pos=n,comp=y
मयः मय pos=a,g=m,c=1,n=s
यथा यथा pos=i