Original

पालितां राक्षसेन्द्रेण निर्मितां विश्वकर्मणा ।प्लवमानामिवाकाशे ददर्श हनुमान्पुरीम् ॥ १९ ॥

Segmented

पालिताम् राक्षस-इन्द्रेण निर्मिताम् विश्वकर्मणा प्लवमानाम् इव आकाशे ददर्श हनुमान् पुरीम्

Analysis

Word Lemma Parse
पालिताम् पालय् pos=va,g=f,c=2,n=s,f=part
राक्षस राक्षस pos=n,comp=y
इन्द्रेण इन्द्र pos=n,g=m,c=3,n=s
निर्मिताम् निर्मा pos=va,g=f,c=2,n=s,f=part
विश्वकर्मणा विश्वकर्मन् pos=n,g=m,c=3,n=s
प्लवमानाम् प्लु pos=va,g=f,c=2,n=s,f=part
इव इव pos=i
आकाशे आकाश pos=n,g=n,c=7,n=s
ददर्श दृश् pos=v,p=3,n=s,l=lit
हनुमान् हनुमन्त् pos=n,g=m,c=1,n=s
पुरीम् पुरी pos=n,g=f,c=2,n=s