Original

काञ्चनेनावृतां रम्यां प्राकारेण महापुरीम् ।अट्टालकशताकीर्णां पताकाध्वजमालिनीम् ॥ १६ ॥

Segmented

काञ्चनेन आवृताम् रम्याम् प्राकारेण महा-पुरीम् अट्टालक-शत-आकीर्णाम् पताका-ध्वज-मालिनीम्

Analysis

Word Lemma Parse
काञ्चनेन काञ्चन pos=a,g=m,c=3,n=s
आवृताम् आवृ pos=va,g=f,c=2,n=s,f=part
रम्याम् रम्य pos=a,g=f,c=2,n=s
प्राकारेण प्राकार pos=n,g=m,c=3,n=s
महा महत् pos=a,comp=y
पुरीम् पुरी pos=n,g=f,c=2,n=s
अट्टालक अट्टालक pos=n,comp=y
शत शत pos=n,comp=y
आकीर्णाम् आकृ pos=va,g=f,c=2,n=s,f=part
पताका पताका pos=n,comp=y
ध्वज ध्वज pos=n,comp=y
मालिनीम् मालिन् pos=a,g=f,c=2,n=s