Original

सीतापहरणार्थेन रावणेन सुरक्षिताम् ।समन्ताद्विचरद्भिश्च राक्षसैरुग्रधन्विभिः ॥ १५ ॥

Segmented

सीता-अपहरण-अर्थेन रावणेन सु रक्षिताम् समन्ताद् विचः च राक्षसैः उग्र-धन्विन्

Analysis

Word Lemma Parse
सीता सीता pos=n,comp=y
अपहरण अपहरण pos=n,comp=y
अर्थेन अर्थ pos=n,g=m,c=3,n=s
रावणेन रावण pos=n,g=m,c=3,n=s
सु सु pos=i
रक्षिताम् रक्ष् pos=va,g=f,c=2,n=s,f=part
समन्ताद् समन्तात् pos=i
विचः विचर् pos=va,g=m,c=3,n=p,f=part
pos=i
राक्षसैः राक्षस pos=n,g=m,c=3,n=p
उग्र उग्र pos=a,comp=y
धन्विन् धन्विन् pos=a,g=m,c=3,n=p