Original

संततान्विविधैर्वृक्षैः सर्वर्तुफलपुष्पितैः ।उद्यानानि च रम्याणि ददर्श कपिकुञ्जरः ॥ १३ ॥

Segmented

संततान् विविधैः वृक्षैः सर्व-ऋतु-फल-पुष्पितैः उद्यानानि च रम्याणि ददर्श कपि-कुञ्जरः

Analysis

Word Lemma Parse
संततान् संतत pos=a,g=m,c=2,n=p
विविधैः विविध pos=a,g=m,c=3,n=p
वृक्षैः वृक्ष pos=n,g=m,c=3,n=p
सर्व सर्व pos=n,comp=y
ऋतु ऋतु pos=n,comp=y
फल फल pos=n,comp=y
पुष्पितैः पुष्पित pos=a,g=m,c=3,n=p
उद्यानानि उद्यान pos=n,g=n,c=2,n=p
pos=i
रम्याणि रम्य pos=a,g=n,c=2,n=p
ददर्श दृश् pos=v,p=3,n=s,l=lit
कपि कपि pos=n,comp=y
कुञ्जरः कुञ्जर pos=n,g=m,c=1,n=s