Original

हंसकारण्डवाकीर्णा वापीः पद्मोत्पलायुताः ।आक्रीडान्विविधान्रम्यान्विविधांश्च जलाशयान् ॥ १२ ॥

Segmented

हंस-कारण्डव-आकीर्णाः वापीः पद्म-उत्पल-आयुताः आक्रीडान् विविधान् रम्यान् विविधान् च जलाशयान्

Analysis

Word Lemma Parse
हंस हंस pos=n,comp=y
कारण्डव कारण्डव pos=n,comp=y
आकीर्णाः आकृ pos=va,g=f,c=2,n=p,f=part
वापीः वापी pos=n,g=f,c=2,n=p
पद्म पद्म pos=n,comp=y
उत्पल उत्पल pos=n,comp=y
आयुताः आयुत pos=a,g=f,c=2,n=p
आक्रीडान् आक्रीड pos=n,g=m,c=2,n=p
विविधान् विविध pos=a,g=m,c=2,n=p
रम्यान् रम्य pos=a,g=m,c=2,n=p
विविधान् विविध pos=a,g=m,c=2,n=p
pos=i
जलाशयान् जलाशय pos=n,g=m,c=2,n=p