Original

पुष्पभारनिबद्धांश्च तथा मुकुलितानपि ।पादपान्विहगाकीर्णान्पवनाधूतमस्तकान् ॥ ११ ॥

Segmented

पुष्प-भार-निबद्धान् च तथा मुकुलितान् अपि पादपान् विहग-आकीर्णान् पवन-आधूत-मस्तकान्

Analysis

Word Lemma Parse
पुष्प पुष्प pos=n,comp=y
भार भार pos=n,comp=y
निबद्धान् निबन्ध् pos=va,g=m,c=2,n=p,f=part
pos=i
तथा तथा pos=i
मुकुलितान् मुकुलित pos=a,g=m,c=2,n=p
अपि अपि pos=i
पादपान् पादप pos=n,g=m,c=2,n=p
विहग विहग pos=n,comp=y
आकीर्णान् आकृ pos=va,g=m,c=2,n=p,f=part
पवन पवन pos=n,comp=y
आधूत आधू pos=va,comp=y,f=part
मस्तकान् मस्तक pos=n,g=m,c=2,n=p