Original

प्रियङ्गून्गन्धपूर्णांश्च नीपान्सप्तच्छदांस्तथा ।असनान्कोविदारांश्च करवीरांश्च पुष्पितान् ॥ १० ॥

Segmented

प्रियङ्गून् गन्ध-पूर्णान् च नीपान् सप्तच्छदान् तथा असनान् कोविदारान् च करवीरान् च पुष्पितान्

Analysis

Word Lemma Parse
प्रियङ्गून् प्रियङ्गु pos=n,g=m,c=2,n=p
गन्ध गन्ध pos=n,comp=y
पूर्णान् पूर्ण pos=a,g=m,c=2,n=p
pos=i
नीपान् नीप pos=n,g=m,c=2,n=p
सप्तच्छदान् सप्तच्छद pos=n,g=m,c=2,n=p
तथा तथा pos=i
असनान् असन pos=n,g=m,c=2,n=p
कोविदारान् कोविदार pos=n,g=m,c=2,n=p
pos=i
करवीरान् करवीर pos=n,g=m,c=2,n=p
pos=i
पुष्पितान् पुष्पित pos=a,g=m,c=2,n=p