Original

स सागरमनाधृष्यमतिक्रम्य महाबलः ।त्रिकूटशिखरे लङ्कां स्थितां स्वस्थो ददर्श ह ॥ १ ॥

Segmented

स सागरम् अनाधृष्यम् अतिक्रम्य महा-बलः त्रिकूट-शिखरे लङ्काम् स्थिताम् स्वस्थो ददर्श ह

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
सागरम् सागर pos=n,g=m,c=2,n=s
अनाधृष्यम् अनाधृष्य pos=a,g=m,c=2,n=s
अतिक्रम्य अतिक्रम् pos=vi
महा महत् pos=a,comp=y
बलः बल pos=n,g=m,c=1,n=s
त्रिकूट त्रिकूट pos=n,comp=y
शिखरे शिखर pos=n,g=n,c=7,n=s
लङ्काम् लङ्का pos=n,g=f,c=2,n=s
स्थिताम् स्था pos=va,g=f,c=2,n=s,f=part
स्वस्थो स्वस्थ pos=a,g=m,c=1,n=s
ददर्श दृश् pos=v,p=3,n=s,l=lit
pos=i