Original

इह सन्तो न वा सन्ति सतो वा नानुवर्तसे ।वचो मिथ्या प्रणीतात्मा पथ्यमुक्तं विचक्षणैः ॥ ९ ॥

Segmented

इह सन्तो न वा सन्ति सतो वा न अनुवर्तसे वचो मिथ्या प्रणीत-आत्मा पथ्यम् उक्तम् विचक्षणैः

Analysis

Word Lemma Parse
इह इह pos=i
सन्तो अस् pos=va,g=m,c=1,n=p,f=part
pos=i
वा वा pos=i
सन्ति अस् pos=v,p=3,n=p,l=lat
सतो अस् pos=va,g=m,c=2,n=p,f=part
वा वा pos=i
pos=i
अनुवर्तसे अनुवृत् pos=v,p=2,n=s,l=lat
वचो वचस् pos=n,g=n,c=2,n=s
मिथ्या मिथ्या pos=i
प्रणीत प्रणी pos=va,comp=y,f=part
आत्मा आत्मन् pos=n,g=m,c=1,n=s
पथ्यम् पथ्य pos=a,g=n,c=2,n=s
उक्तम् वच् pos=va,g=n,c=2,n=s,f=part
विचक्षणैः विचक्षण pos=a,g=m,c=3,n=p