Original

अतुष्टं स्वेषु दारेषु चपलं चलितेन्द्रियम् ।नयन्ति निकृतिप्रज्ञां परदाराः पराभवम् ॥ ८ ॥

Segmented

अतुष्टम् स्वेषु दारेषु चपलम् चलित-इन्द्रियम् नयन्ति निकृति-प्रज्ञाम् पर-दाराः पराभवम्

Analysis

Word Lemma Parse
अतुष्टम् अतुष्ट pos=a,g=m,c=2,n=s
स्वेषु स्व pos=a,g=m,c=7,n=p
दारेषु दार pos=n,g=m,c=7,n=p
चपलम् चपल pos=a,g=m,c=2,n=s
चलित चल् pos=va,comp=y,f=part
इन्द्रियम् इन्द्रिय pos=n,g=m,c=2,n=s
नयन्ति नी pos=v,p=3,n=p,l=lat
निकृति निकृति pos=n,comp=y
प्रज्ञाम् प्रज्ञा pos=n,g=f,c=2,n=s
पर पर pos=n,comp=y
दाराः दार pos=n,g=m,c=1,n=p
पराभवम् पराभव pos=n,g=m,c=2,n=s