Original

यथा तव तथान्येषां रक्ष्या दारा निशाचर ।आत्मानमुपमां कृत्वा स्वेषु दारेषु रम्यताम् ॥ ७ ॥

Segmented

यथा तव तथा अन्येषाम् रक्ष्या दारा निशाचर आत्मानम् उपमाम् कृत्वा स्वेषु दारेषु रम्यताम्

Analysis

Word Lemma Parse
यथा यथा pos=i
तव त्वद् pos=n,g=,c=6,n=s
तथा तथा pos=i
अन्येषाम् अन्य pos=n,g=m,c=6,n=p
रक्ष्या रक्ष् pos=va,g=m,c=1,n=p,f=krtya
दारा दार pos=n,g=m,c=1,n=p
निशाचर निशाचर pos=n,g=m,c=8,n=s
आत्मानम् आत्मन् pos=n,g=m,c=2,n=s
उपमाम् उपमा pos=n,g=f,c=2,n=s
कृत्वा कृ pos=vi
स्वेषु स्व pos=a,g=m,c=7,n=p
दारेषु दार pos=n,g=m,c=7,n=p
रम्यताम् रम् pos=v,p=3,n=s,l=lot