Original

एवमुक्त्वा तु वैदेही रावणं तं यशस्विनी ।राक्षसं पृष्ठतः कृत्वा भूयो वचनमब्रवीत् ॥ ५ ॥

Segmented

एवम् उक्त्वा तु वैदेही रावणम् तम् यशस्विनी राक्षसम् पृष्ठतः कृत्वा भूयो वचनम् अब्रवीत्

Analysis

Word Lemma Parse
एवम् एवम् pos=i
उक्त्वा वच् pos=vi
तु तु pos=i
वैदेही वैदेही pos=n,g=f,c=1,n=s
रावणम् रावण pos=n,g=m,c=2,n=s
तम् तद् pos=n,g=m,c=2,n=s
यशस्विनी यशस्विन् pos=a,g=f,c=1,n=s
राक्षसम् राक्षस pos=n,g=m,c=2,n=s
पृष्ठतः पृष्ठतस् pos=i
कृत्वा कृ pos=vi
भूयो भूयस् pos=i
वचनम् वचन pos=n,g=n,c=2,n=s
अब्रवीत् ब्रू pos=v,p=3,n=s,l=lan